Singular | Dual | Plural | |
Nominativo |
प्रतिरः
pratiraḥ |
प्रतिरौ
pratirau |
प्रतिराः
pratirāḥ |
Vocativo |
प्रतिर
pratira |
प्रतिरौ
pratirau |
प्रतिराः
pratirāḥ |
Acusativo |
प्रतिरम्
pratiram |
प्रतिरौ
pratirau |
प्रतिरान्
pratirān |
Instrumental |
प्रतिरेण
pratireṇa |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरैः
pratiraiḥ |
Dativo |
प्रतिराय
pratirāya |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरेभ्यः
pratirebhyaḥ |
Ablativo |
प्रतिरात्
pratirāt |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरेभ्यः
pratirebhyaḥ |
Genitivo |
प्रतिरस्य
pratirasya |
प्रतिरयोः
pratirayoḥ |
प्रतिराणाम्
pratirāṇām |
Locativo |
प्रतिरे
pratire |
प्रतिरयोः
pratirayoḥ |
प्रतिरेषु
pratireṣu |