| Singular | Dual | Plural | |
| Nominativo |
प्रतिरम्
pratiram |
प्रतिरे
pratire |
प्रतिराणि
pratirāṇi |
| Vocativo |
प्रतिर
pratira |
प्रतिरे
pratire |
प्रतिराणि
pratirāṇi |
| Acusativo |
प्रतिरम्
pratiram |
प्रतिरे
pratire |
प्रतिराणि
pratirāṇi |
| Instrumental |
प्रतिरेण
pratireṇa |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरैः
pratiraiḥ |
| Dativo |
प्रतिराय
pratirāya |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरेभ्यः
pratirebhyaḥ |
| Ablativo |
प्रतिरात्
pratirāt |
प्रतिराभ्याम्
pratirābhyām |
प्रतिरेभ्यः
pratirebhyaḥ |
| Genitivo |
प्रतिरस्य
pratirasya |
प्रतिरयोः
pratirayoḥ |
प्रतिराणाम्
pratirāṇām |
| Locativo |
प्रतिरे
pratire |
प्रतिरयोः
pratirayoḥ |
प्रतिरेषु
pratireṣu |