| Singular | Dual | Plural |
Nominativo |
प्रतीर्णा
pratīrṇā
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णाः
pratīrṇāḥ
|
Vocativo |
प्रतीर्णे
pratīrṇe
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णाः
pratīrṇāḥ
|
Acusativo |
प्रतीर्णाम्
pratīrṇām
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णाः
pratīrṇāḥ
|
Instrumental |
प्रतीर्णया
pratīrṇayā
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णाभिः
pratīrṇābhiḥ
|
Dativo |
प्रतीर्णायै
pratīrṇāyai
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णाभ्यः
pratīrṇābhyaḥ
|
Ablativo |
प्रतीर्णायाः
pratīrṇāyāḥ
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णाभ्यः
pratīrṇābhyaḥ
|
Genitivo |
प्रतीर्णायाः
pratīrṇāyāḥ
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णानाम्
pratīrṇānām
|
Locativo |
प्रतीर्णायाम्
pratīrṇāyām
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णासु
pratīrṇāsu
|