| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षवादी
pratyakṣavādī
|
प्रत्यक्षवादिनौ
pratyakṣavādinau
|
प्रत्यक्षवादिनः
pratyakṣavādinaḥ
|
Vocativo |
प्रत्यक्षवादिन्
pratyakṣavādin
|
प्रत्यक्षवादिनौ
pratyakṣavādinau
|
प्रत्यक्षवादिनः
pratyakṣavādinaḥ
|
Acusativo |
प्रत्यक्षवादिनम्
pratyakṣavādinam
|
प्रत्यक्षवादिनौ
pratyakṣavādinau
|
प्रत्यक्षवादिनः
pratyakṣavādinaḥ
|
Instrumental |
प्रत्यक्षवादिना
pratyakṣavādinā
|
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām
|
प्रत्यक्षवादिभिः
pratyakṣavādibhiḥ
|
Dativo |
प्रत्यक्षवादिने
pratyakṣavādine
|
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām
|
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ
|
Ablativo |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ
|
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām
|
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ
|
Genitivo |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ
|
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ
|
प्रत्यक्षवादिनाम्
pratyakṣavādinām
|
Locativo |
प्रत्यक्षवादिनि
pratyakṣavādini
|
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ
|
प्रत्यक्षवादिषु
pratyakṣavādiṣu
|