| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षविहितम्
pratyakṣavihitam
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहितानि
pratyakṣavihitāni
|
Vocativo |
प्रत्यक्षविहित
pratyakṣavihita
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहितानि
pratyakṣavihitāni
|
Acusativo |
प्रत्यक्षविहितम्
pratyakṣavihitam
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहितानि
pratyakṣavihitāni
|
Instrumental |
प्रत्यक्षविहितेन
pratyakṣavihitena
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहितैः
pratyakṣavihitaiḥ
|
Dativo |
प्रत्यक्षविहिताय
pratyakṣavihitāya
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहितेभ्यः
pratyakṣavihitebhyaḥ
|
Ablativo |
प्रत्यक्षविहितात्
pratyakṣavihitāt
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहितेभ्यः
pratyakṣavihitebhyaḥ
|
Genitivo |
प्रत्यक्षविहितस्य
pratyakṣavihitasya
|
प्रत्यक्षविहितयोः
pratyakṣavihitayoḥ
|
प्रत्यक्षविहितानाम्
pratyakṣavihitānām
|
Locativo |
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहितयोः
pratyakṣavihitayoḥ
|
प्रत्यक्षविहितेषु
pratyakṣavihiteṣu
|