Singular | Dual | Plural | |
Nominativo |
प्रत्यक्षि
pratyakṣi |
प्रत्यक्षिणी
pratyakṣiṇī |
प्रत्यक्षीणि
pratyakṣīṇi |
Vocativo |
प्रत्यक्षि
pratyakṣi प्रत्यक्षिन् pratyakṣin |
प्रत्यक्षिणी
pratyakṣiṇī |
प्रत्यक्षीणि
pratyakṣīṇi |
Acusativo |
प्रत्यक्षि
pratyakṣi |
प्रत्यक्षिणी
pratyakṣiṇī |
प्रत्यक्षीणि
pratyakṣīṇi |
Instrumental |
प्रत्यक्षिणा
pratyakṣiṇā |
प्रत्यक्षिभ्याम्
pratyakṣibhyām |
प्रत्यक्षिभिः
pratyakṣibhiḥ |
Dativo |
प्रत्यक्षिणे
pratyakṣiṇe |
प्रत्यक्षिभ्याम्
pratyakṣibhyām |
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ |
Ablativo |
प्रत्यक्षिणः
pratyakṣiṇaḥ |
प्रत्यक्षिभ्याम्
pratyakṣibhyām |
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ |
Genitivo |
प्रत्यक्षिणः
pratyakṣiṇaḥ |
प्रत्यक्षिणोः
pratyakṣiṇoḥ |
प्रत्यक्षिणम्
pratyakṣiṇam |
Locativo |
प्रत्यक्षिणि
pratyakṣiṇi |
प्रत्यक्षिणोः
pratyakṣiṇoḥ |
प्रत्यक्षिषु
pratyakṣiṣu |