| Singular | Dual | Plural |
Nominativo |
प्रभाकीटः
prabhākīṭaḥ
|
प्रभाकीटौ
prabhākīṭau
|
प्रभाकीटाः
prabhākīṭāḥ
|
Vocativo |
प्रभाकीट
prabhākīṭa
|
प्रभाकीटौ
prabhākīṭau
|
प्रभाकीटाः
prabhākīṭāḥ
|
Acusativo |
प्रभाकीटम्
prabhākīṭam
|
प्रभाकीटौ
prabhākīṭau
|
प्रभाकीटान्
prabhākīṭān
|
Instrumental |
प्रभाकीटेन
prabhākīṭena
|
प्रभाकीटाभ्याम्
prabhākīṭābhyām
|
प्रभाकीटैः
prabhākīṭaiḥ
|
Dativo |
प्रभाकीटाय
prabhākīṭāya
|
प्रभाकीटाभ्याम्
prabhākīṭābhyām
|
प्रभाकीटेभ्यः
prabhākīṭebhyaḥ
|
Ablativo |
प्रभाकीटात्
prabhākīṭāt
|
प्रभाकीटाभ्याम्
prabhākīṭābhyām
|
प्रभाकीटेभ्यः
prabhākīṭebhyaḥ
|
Genitivo |
प्रभाकीटस्य
prabhākīṭasya
|
प्रभाकीटयोः
prabhākīṭayoḥ
|
प्रभाकीटानाम्
prabhākīṭānām
|
Locativo |
प्रभाकीटे
prabhākīṭe
|
प्रभाकीटयोः
prabhākīṭayoḥ
|
प्रभाकीटेषु
prabhākīṭeṣu
|