| Singular | Dual | Plural |
Nominativo |
प्रभाषणीयः
prabhāṣaṇīyaḥ
|
प्रभाषणीयौ
prabhāṣaṇīyau
|
प्रभाषणीयाः
prabhāṣaṇīyāḥ
|
Vocativo |
प्रभाषणीय
prabhāṣaṇīya
|
प्रभाषणीयौ
prabhāṣaṇīyau
|
प्रभाषणीयाः
prabhāṣaṇīyāḥ
|
Acusativo |
प्रभाषणीयम्
prabhāṣaṇīyam
|
प्रभाषणीयौ
prabhāṣaṇīyau
|
प्रभाषणीयान्
prabhāṣaṇīyān
|
Instrumental |
प्रभाषणीयेन
prabhāṣaṇīyena
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयैः
prabhāṣaṇīyaiḥ
|
Dativo |
प्रभाषणीयाय
prabhāṣaṇīyāya
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयेभ्यः
prabhāṣaṇīyebhyaḥ
|
Ablativo |
प्रभाषणीयात्
prabhāṣaṇīyāt
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयेभ्यः
prabhāṣaṇīyebhyaḥ
|
Genitivo |
प्रभाषणीयस्य
prabhāṣaṇīyasya
|
प्रभाषणीययोः
prabhāṣaṇīyayoḥ
|
प्रभाषणीयानाम्
prabhāṣaṇīyānām
|
Locativo |
प्रभाषणीये
prabhāṣaṇīye
|
प्रभाषणीययोः
prabhāṣaṇīyayoḥ
|
प्रभाषणीयेषु
prabhāṣaṇīyeṣu
|