| Singular | Dual | Plural |
Nominativo |
प्रभाषितम्
prabhāṣitam
|
प्रभाषिते
prabhāṣite
|
प्रभाषितानि
prabhāṣitāni
|
Vocativo |
प्रभाषित
prabhāṣita
|
प्रभाषिते
prabhāṣite
|
प्रभाषितानि
prabhāṣitāni
|
Acusativo |
प्रभाषितम्
prabhāṣitam
|
प्रभाषिते
prabhāṣite
|
प्रभाषितानि
prabhāṣitāni
|
Instrumental |
प्रभाषितेन
prabhāṣitena
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितैः
prabhāṣitaiḥ
|
Dativo |
प्रभाषिताय
prabhāṣitāya
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितेभ्यः
prabhāṣitebhyaḥ
|
Ablativo |
प्रभाषितात्
prabhāṣitāt
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितेभ्यः
prabhāṣitebhyaḥ
|
Genitivo |
प्रभाषितस्य
prabhāṣitasya
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितानाम्
prabhāṣitānām
|
Locativo |
प्रभाषिते
prabhāṣite
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितेषु
prabhāṣiteṣu
|