| Singular | Dual | Plural |
Nominativo |
प्रभाषी
prabhāṣī
|
प्रभाषिणौ
prabhāṣiṇau
|
प्रभाषिणः
prabhāṣiṇaḥ
|
Vocativo |
प्रभाषिन्
prabhāṣin
|
प्रभाषिणौ
prabhāṣiṇau
|
प्रभाषिणः
prabhāṣiṇaḥ
|
Acusativo |
प्रभाषिणम्
prabhāṣiṇam
|
प्रभाषिणौ
prabhāṣiṇau
|
प्रभाषिणः
prabhāṣiṇaḥ
|
Instrumental |
प्रभाषिणा
prabhāṣiṇā
|
प्रभाषिभ्याम्
prabhāṣibhyām
|
प्रभाषिभिः
prabhāṣibhiḥ
|
Dativo |
प्रभाषिणे
prabhāṣiṇe
|
प्रभाषिभ्याम्
prabhāṣibhyām
|
प्रभाषिभ्यः
prabhāṣibhyaḥ
|
Ablativo |
प्रभाषिणः
prabhāṣiṇaḥ
|
प्रभाषिभ्याम्
prabhāṣibhyām
|
प्रभाषिभ्यः
prabhāṣibhyaḥ
|
Genitivo |
प्रभाषिणः
prabhāṣiṇaḥ
|
प्रभाषिणोः
prabhāṣiṇoḥ
|
प्रभाषिणम्
prabhāṣiṇam
|
Locativo |
प्रभाषिणि
prabhāṣiṇi
|
प्रभाषिणोः
prabhāṣiṇoḥ
|
प्रभाषिषु
prabhāṣiṣu
|