| Singular | Dual | Plural |
Nominativo |
प्रभास्वान्
prabhāsvān
|
प्रभास्वन्तौ
prabhāsvantau
|
प्रभास्वन्तः
prabhāsvantaḥ
|
Vocativo |
प्रभास्वन्
prabhāsvan
|
प्रभास्वन्तौ
prabhāsvantau
|
प्रभास्वन्तः
prabhāsvantaḥ
|
Acusativo |
प्रभास्वन्तम्
prabhāsvantam
|
प्रभास्वन्तौ
prabhāsvantau
|
प्रभास्वतः
prabhāsvataḥ
|
Instrumental |
प्रभास्वता
prabhāsvatā
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भिः
prabhāsvadbhiḥ
|
Dativo |
प्रभास्वते
prabhāsvate
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भ्यः
prabhāsvadbhyaḥ
|
Ablativo |
प्रभास्वतः
prabhāsvataḥ
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भ्यः
prabhāsvadbhyaḥ
|
Genitivo |
प्रभास्वतः
prabhāsvataḥ
|
प्रभास्वतोः
prabhāsvatoḥ
|
प्रभास्वताम्
prabhāsvatām
|
Locativo |
प्रभास्वति
prabhāsvati
|
प्रभास्वतोः
prabhāsvatoḥ
|
प्रभास्वत्सु
prabhāsvatsu
|