| Singular | Dual | Plural |
Nominativo |
प्रभिन्नकरटा
prabhinnakaraṭā
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटाः
prabhinnakaraṭāḥ
|
Vocativo |
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटाः
prabhinnakaraṭāḥ
|
Acusativo |
प्रभिन्नकरटाम्
prabhinnakaraṭām
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटाः
prabhinnakaraṭāḥ
|
Instrumental |
प्रभिन्नकरटया
prabhinnakaraṭayā
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटाभिः
prabhinnakaraṭābhiḥ
|
Dativo |
प्रभिन्नकरटायै
prabhinnakaraṭāyai
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटाभ्यः
prabhinnakaraṭābhyaḥ
|
Ablativo |
प्रभिन्नकरटायाः
prabhinnakaraṭāyāḥ
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटाभ्यः
prabhinnakaraṭābhyaḥ
|
Genitivo |
प्रभिन्नकरटायाः
prabhinnakaraṭāyāḥ
|
प्रभिन्नकरटयोः
prabhinnakaraṭayoḥ
|
प्रभिन्नकरटानाम्
prabhinnakaraṭānām
|
Locativo |
प्रभिन्नकरटायाम्
prabhinnakaraṭāyām
|
प्रभिन्नकरटयोः
prabhinnakaraṭayoḥ
|
प्रभिन्नकरटासु
prabhinnakaraṭāsu
|