| Singular | Dual | Plural |
Nominativo |
प्रभिन्नकरटम्
prabhinnakaraṭam
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटानि
prabhinnakaraṭāni
|
Vocativo |
प्रभिन्नकरट
prabhinnakaraṭa
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटानि
prabhinnakaraṭāni
|
Acusativo |
प्रभिन्नकरटम्
prabhinnakaraṭam
|
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटानि
prabhinnakaraṭāni
|
Instrumental |
प्रभिन्नकरटेन
prabhinnakaraṭena
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटैः
prabhinnakaraṭaiḥ
|
Dativo |
प्रभिन्नकरटाय
prabhinnakaraṭāya
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटेभ्यः
prabhinnakaraṭebhyaḥ
|
Ablativo |
प्रभिन्नकरटात्
prabhinnakaraṭāt
|
प्रभिन्नकरटाभ्याम्
prabhinnakaraṭābhyām
|
प्रभिन्नकरटेभ्यः
prabhinnakaraṭebhyaḥ
|
Genitivo |
प्रभिन्नकरटस्य
prabhinnakaraṭasya
|
प्रभिन्नकरटयोः
prabhinnakaraṭayoḥ
|
प्रभिन्नकरटानाम्
prabhinnakaraṭānām
|
Locativo |
प्रभिन्नकरटे
prabhinnakaraṭe
|
प्रभिन्नकरटयोः
prabhinnakaraṭayoḥ
|
प्रभिन्नकरटेषु
prabhinnakaraṭeṣu
|