Singular | Dual | Plural | |
Nominativo |
प्रभेदः
prabhedaḥ |
प्रभेदौ
prabhedau |
प्रभेदाः
prabhedāḥ |
Vocativo |
प्रभेद
prabheda |
प्रभेदौ
prabhedau |
प्रभेदाः
prabhedāḥ |
Acusativo |
प्रभेदम्
prabhedam |
प्रभेदौ
prabhedau |
प्रभेदान्
prabhedān |
Instrumental |
प्रभेदेन
prabhedena |
प्रभेदाभ्याम्
prabhedābhyām |
प्रभेदैः
prabhedaiḥ |
Dativo |
प्रभेदाय
prabhedāya |
प्रभेदाभ्याम्
prabhedābhyām |
प्रभेदेभ्यः
prabhedebhyaḥ |
Ablativo |
प्रभेदात्
prabhedāt |
प्रभेदाभ्याम्
prabhedābhyām |
प्रभेदेभ्यः
prabhedebhyaḥ |
Genitivo |
प्रभेदस्य
prabhedasya |
प्रभेदयोः
prabhedayoḥ |
प्रभेदानाम्
prabhedānām |
Locativo |
प्रभेदे
prabhede |
प्रभेदयोः
prabhedayoḥ |
प्रभेदेषु
prabhedeṣu |