| Singular | Dual | Plural |
Nominativo |
प्रभुग्नम्
prabhugnam
|
प्रभुग्ने
prabhugne
|
प्रभुग्नानि
prabhugnāni
|
Vocativo |
प्रभुग्न
prabhugna
|
प्रभुग्ने
prabhugne
|
प्रभुग्नानि
prabhugnāni
|
Acusativo |
प्रभुग्नम्
prabhugnam
|
प्रभुग्ने
prabhugne
|
प्रभुग्नानि
prabhugnāni
|
Instrumental |
प्रभुग्नेन
prabhugnena
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नैः
prabhugnaiḥ
|
Dativo |
प्रभुग्नाय
prabhugnāya
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नेभ्यः
prabhugnebhyaḥ
|
Ablativo |
प्रभुग्नात्
prabhugnāt
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नेभ्यः
prabhugnebhyaḥ
|
Genitivo |
प्रभुग्नस्य
prabhugnasya
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नानाम्
prabhugnānām
|
Locativo |
प्रभुग्ने
prabhugne
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नेषु
prabhugneṣu
|