| Singular | Dual | Plural |
Nominativo |
प्रभवान्
prabhavān
|
प्रभवन्तौ
prabhavantau
|
प्रभवन्तः
prabhavantaḥ
|
Vocativo |
प्रभवन्
prabhavan
|
प्रभवन्तौ
prabhavantau
|
प्रभवन्तः
prabhavantaḥ
|
Acusativo |
प्रभवन्तम्
prabhavantam
|
प्रभवन्तौ
prabhavantau
|
प्रभवतः
prabhavataḥ
|
Instrumental |
प्रभवता
prabhavatā
|
प्रभवद्भ्याम्
prabhavadbhyām
|
प्रभवद्भिः
prabhavadbhiḥ
|
Dativo |
प्रभवते
prabhavate
|
प्रभवद्भ्याम्
prabhavadbhyām
|
प्रभवद्भ्यः
prabhavadbhyaḥ
|
Ablativo |
प्रभवतः
prabhavataḥ
|
प्रभवद्भ्याम्
prabhavadbhyām
|
प्रभवद्भ्यः
prabhavadbhyaḥ
|
Genitivo |
प्रभवतः
prabhavataḥ
|
प्रभवतोः
prabhavatoḥ
|
प्रभवताम्
prabhavatām
|
Locativo |
प्रभवति
prabhavati
|
प्रभवतोः
prabhavatoḥ
|
प्रभवत्सु
prabhavatsu
|