| Singular | Dual | Plural |
Nominativo |
प्रभावनम्
prabhāvanam
|
प्रभावने
prabhāvane
|
प्रभावनानि
prabhāvanāni
|
Vocativo |
प्रभावन
prabhāvana
|
प्रभावने
prabhāvane
|
प्रभावनानि
prabhāvanāni
|
Acusativo |
प्रभावनम्
prabhāvanam
|
प्रभावने
prabhāvane
|
प्रभावनानि
prabhāvanāni
|
Instrumental |
प्रभावनेन
prabhāvanena
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनैः
prabhāvanaiḥ
|
Dativo |
प्रभावनाय
prabhāvanāya
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनेभ्यः
prabhāvanebhyaḥ
|
Ablativo |
प्रभावनात्
prabhāvanāt
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनेभ्यः
prabhāvanebhyaḥ
|
Genitivo |
प्रभावनस्य
prabhāvanasya
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनानाम्
prabhāvanānām
|
Locativo |
प्रभावने
prabhāvane
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनेषु
prabhāvaneṣu
|