| Singular | Dual | Plural |
Nominativo |
प्रभावितः
prabhāvitaḥ
|
प्रभावितौ
prabhāvitau
|
प्रभाविताः
prabhāvitāḥ
|
Vocativo |
प्रभावित
prabhāvita
|
प्रभावितौ
prabhāvitau
|
प्रभाविताः
prabhāvitāḥ
|
Acusativo |
प्रभावितम्
prabhāvitam
|
प्रभावितौ
prabhāvitau
|
प्रभावितान्
prabhāvitān
|
Instrumental |
प्रभावितेन
prabhāvitena
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितैः
prabhāvitaiḥ
|
Dativo |
प्रभाविताय
prabhāvitāya
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितेभ्यः
prabhāvitebhyaḥ
|
Ablativo |
प्रभावितात्
prabhāvitāt
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितेभ्यः
prabhāvitebhyaḥ
|
Genitivo |
प्रभावितस्य
prabhāvitasya
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितानाम्
prabhāvitānām
|
Locativo |
प्रभाविते
prabhāvite
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितेषु
prabhāviteṣu
|