Singular | Dual | Plural | |
Nominativo |
प्रभु
prabhu |
प्रभुणी
prabhuṇī |
प्रभूणि
prabhūṇi |
Vocativo |
प्रभो
prabho प्रभु prabhu |
प्रभुणी
prabhuṇī |
प्रभूणि
prabhūṇi |
Acusativo |
प्रभु
prabhu |
प्रभुणी
prabhuṇī |
प्रभूणि
prabhūṇi |
Instrumental |
प्रभुणा
prabhuṇā |
प्रभुभ्याम्
prabhubhyām |
प्रभुभिः
prabhubhiḥ |
Dativo |
प्रभुणे
prabhuṇe |
प्रभुभ्याम्
prabhubhyām |
प्रभुभ्यः
prabhubhyaḥ |
Ablativo |
प्रभुणः
prabhuṇaḥ |
प्रभुभ्याम्
prabhubhyām |
प्रभुभ्यः
prabhubhyaḥ |
Genitivo |
प्रभुणः
prabhuṇaḥ |
प्रभुणोः
prabhuṇoḥ |
प्रभूणाम्
prabhūṇām |
Locativo |
प्रभुणि
prabhuṇi |
प्रभुणोः
prabhuṇoḥ |
प्रभुषु
prabhuṣu |