Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रमोदिता pramoditā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोदिता pramoditā
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Vocativo प्रमोदिते pramodite
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Acusativo प्रमोदिताम् pramoditām
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Instrumental प्रमोदितया pramoditayā
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभिः pramoditābhiḥ
Dativo प्रमोदितायै pramoditāyai
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभ्यः pramoditābhyaḥ
Ablativo प्रमोदितायाः pramoditāyāḥ
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभ्यः pramoditābhyaḥ
Genitivo प्रमोदितायाः pramoditāyāḥ
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locativo प्रमोदितायाम् pramoditāyām
प्रमोदितयोः pramoditayoḥ
प्रमोदितासु pramoditāsu