Singular | Dual | Plural | |
Nominativo |
प्रमृतः
pramṛtaḥ |
प्रमृतौ
pramṛtau |
प्रमृताः
pramṛtāḥ |
Vocativo |
प्रमृत
pramṛta |
प्रमृतौ
pramṛtau |
प्रमृताः
pramṛtāḥ |
Acusativo |
प्रमृतम्
pramṛtam |
प्रमृतौ
pramṛtau |
प्रमृतान्
pramṛtān |
Instrumental |
प्रमृतेन
pramṛtena |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृतैः
pramṛtaiḥ |
Dativo |
प्रमृताय
pramṛtāya |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृतेभ्यः
pramṛtebhyaḥ |
Ablativo |
प्रमृतात्
pramṛtāt |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृतेभ्यः
pramṛtebhyaḥ |
Genitivo |
प्रमृतस्य
pramṛtasya |
प्रमृतयोः
pramṛtayoḥ |
प्रमृतानाम्
pramṛtānām |
Locativo |
प्रमृते
pramṛte |
प्रमृतयोः
pramṛtayoḥ |
प्रमृतेषु
pramṛteṣu |