| Singular | Dual | Plural |
Nominativo |
प्रमृतकम्
pramṛtakam
|
प्रमृतके
pramṛtake
|
प्रमृतकानि
pramṛtakāni
|
Vocativo |
प्रमृतक
pramṛtaka
|
प्रमृतके
pramṛtake
|
प्रमृतकानि
pramṛtakāni
|
Acusativo |
प्रमृतकम्
pramṛtakam
|
प्रमृतके
pramṛtake
|
प्रमृतकानि
pramṛtakāni
|
Instrumental |
प्रमृतकेन
pramṛtakena
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकैः
pramṛtakaiḥ
|
Dativo |
प्रमृतकाय
pramṛtakāya
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकेभ्यः
pramṛtakebhyaḥ
|
Ablativo |
प्रमृतकात्
pramṛtakāt
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकेभ्यः
pramṛtakebhyaḥ
|
Genitivo |
प्रमृतकस्य
pramṛtakasya
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकानाम्
pramṛtakānām
|
Locativo |
प्रमृतके
pramṛtake
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकेषु
pramṛtakeṣu
|