| Singular | Dual | Plural |
Nominativo |
प्रमार्जकम्
pramārjakam
|
प्रमार्जके
pramārjake
|
प्रमार्जकानि
pramārjakāni
|
Vocativo |
प्रमार्जक
pramārjaka
|
प्रमार्जके
pramārjake
|
प्रमार्जकानि
pramārjakāni
|
Acusativo |
प्रमार्जकम्
pramārjakam
|
प्रमार्जके
pramārjake
|
प्रमार्जकानि
pramārjakāni
|
Instrumental |
प्रमार्जकेन
pramārjakena
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकैः
pramārjakaiḥ
|
Dativo |
प्रमार्जकाय
pramārjakāya
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकेभ्यः
pramārjakebhyaḥ
|
Ablativo |
प्रमार्जकात्
pramārjakāt
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकेभ्यः
pramārjakebhyaḥ
|
Genitivo |
प्रमार्जकस्य
pramārjakasya
|
प्रमार्जकयोः
pramārjakayoḥ
|
प्रमार्जकानाम्
pramārjakānām
|
Locativo |
प्रमार्जके
pramārjake
|
प्रमार्जकयोः
pramārjakayoḥ
|
प्रमार्जकेषु
pramārjakeṣu
|