| Singular | Dual | Plural |
Nominativo |
प्रमर्दी
pramardī
|
प्रमर्दिनौ
pramardinau
|
प्रमर्दिनः
pramardinaḥ
|
Vocativo |
प्रमर्दिन्
pramardin
|
प्रमर्दिनौ
pramardinau
|
प्रमर्दिनः
pramardinaḥ
|
Acusativo |
प्रमर्दिनम्
pramardinam
|
प्रमर्दिनौ
pramardinau
|
प्रमर्दिनः
pramardinaḥ
|
Instrumental |
प्रमर्दिना
pramardinā
|
प्रमर्दिभ्याम्
pramardibhyām
|
प्रमर्दिभिः
pramardibhiḥ
|
Dativo |
प्रमर्दिने
pramardine
|
प्रमर्दिभ्याम्
pramardibhyām
|
प्रमर्दिभ्यः
pramardibhyaḥ
|
Ablativo |
प्रमर्दिनः
pramardinaḥ
|
प्रमर्दिभ्याम्
pramardibhyām
|
प्रमर्दिभ्यः
pramardibhyaḥ
|
Genitivo |
प्रमर्दिनः
pramardinaḥ
|
प्रमर्दिनोः
pramardinoḥ
|
प्रमर्दिनाम्
pramardinām
|
Locativo |
प्रमर्दिनि
pramardini
|
प्रमर्दिनोः
pramardinoḥ
|
प्रमर्दिषु
pramardiṣu
|