| Singular | Dual | Plural |
Nominativo |
प्रमृष्यः
pramṛṣyaḥ
|
प्रमृष्यौ
pramṛṣyau
|
प्रमृष्याः
pramṛṣyāḥ
|
Vocativo |
प्रमृष्य
pramṛṣya
|
प्रमृष्यौ
pramṛṣyau
|
प्रमृष्याः
pramṛṣyāḥ
|
Acusativo |
प्रमृष्यम्
pramṛṣyam
|
प्रमृष्यौ
pramṛṣyau
|
प्रमृष्यान्
pramṛṣyān
|
Instrumental |
प्रमृष्येण
pramṛṣyeṇa
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्यैः
pramṛṣyaiḥ
|
Dativo |
प्रमृष्याय
pramṛṣyāya
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्येभ्यः
pramṛṣyebhyaḥ
|
Ablativo |
प्रमृष्यात्
pramṛṣyāt
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्येभ्यः
pramṛṣyebhyaḥ
|
Genitivo |
प्रमृष्यस्य
pramṛṣyasya
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्याणाम्
pramṛṣyāṇām
|
Locativo |
प्रमृष्ये
pramṛṣye
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्येषु
pramṛṣyeṣu
|