| Singular | Dual | Plural |
Nominativo |
प्रम्लोचन्ती
pramlocantī
|
प्रम्लोचन्त्यौ
pramlocantyau
|
प्रम्लोचन्त्यः
pramlocantyaḥ
|
Vocativo |
प्रम्लोचन्ति
pramlocanti
|
प्रम्लोचन्त्यौ
pramlocantyau
|
प्रम्लोचन्त्यः
pramlocantyaḥ
|
Acusativo |
प्रम्लोचन्तीम्
pramlocantīm
|
प्रम्लोचन्त्यौ
pramlocantyau
|
प्रम्लोचन्तीः
pramlocantīḥ
|
Instrumental |
प्रम्लोचन्त्या
pramlocantyā
|
प्रम्लोचन्तीभ्याम्
pramlocantībhyām
|
प्रम्लोचन्तीभिः
pramlocantībhiḥ
|
Dativo |
प्रम्लोचन्त्यै
pramlocantyai
|
प्रम्लोचन्तीभ्याम्
pramlocantībhyām
|
प्रम्लोचन्तीभ्यः
pramlocantībhyaḥ
|
Ablativo |
प्रम्लोचन्त्याः
pramlocantyāḥ
|
प्रम्लोचन्तीभ्याम्
pramlocantībhyām
|
प्रम्लोचन्तीभ्यः
pramlocantībhyaḥ
|
Genitivo |
प्रम्लोचन्त्याः
pramlocantyāḥ
|
प्रम्लोचन्त्योः
pramlocantyoḥ
|
प्रम्लोचन्तीनाम्
pramlocantīnām
|
Locativo |
प्रम्लोचन्त्याम्
pramlocantyām
|
प्रम्लोचन्त्योः
pramlocantyoḥ
|
प्रम्लोचन्तीषु
pramlocantīṣu
|