| Singular | Dual | Plural |
Nominativo |
प्रम्लोचा
pramlocā
|
प्रम्लोचे
pramloce
|
प्रम्लोचाः
pramlocāḥ
|
Vocativo |
प्रम्लोचे
pramloce
|
प्रम्लोचे
pramloce
|
प्रम्लोचाः
pramlocāḥ
|
Acusativo |
प्रम्लोचाम्
pramlocām
|
प्रम्लोचे
pramloce
|
प्रम्लोचाः
pramlocāḥ
|
Instrumental |
प्रम्लोचया
pramlocayā
|
प्रम्लोचाभ्याम्
pramlocābhyām
|
प्रम्लोचाभिः
pramlocābhiḥ
|
Dativo |
प्रम्लोचायै
pramlocāyai
|
प्रम्लोचाभ्याम्
pramlocābhyām
|
प्रम्लोचाभ्यः
pramlocābhyaḥ
|
Ablativo |
प्रम्लोचायाः
pramlocāyāḥ
|
प्रम्लोचाभ्याम्
pramlocābhyām
|
प्रम्लोचाभ्यः
pramlocābhyaḥ
|
Genitivo |
प्रम्लोचायाः
pramlocāyāḥ
|
प्रम्लोचयोः
pramlocayoḥ
|
प्रम्लोचानाम्
pramlocānām
|
Locativo |
प्रम्लोचायाम्
pramlocāyām
|
प्रम्लोचयोः
pramlocayoḥ
|
प्रम्लोचासु
pramlocāsu
|