| Singular | Dual | Plural |
Nominativo |
प्रम्लाना
pramlānā
|
प्रम्लाने
pramlāne
|
प्रम्लानाः
pramlānāḥ
|
Vocativo |
प्रम्लाने
pramlāne
|
प्रम्लाने
pramlāne
|
प्रम्लानाः
pramlānāḥ
|
Acusativo |
प्रम्लानाम्
pramlānām
|
प्रम्लाने
pramlāne
|
प्रम्लानाः
pramlānāḥ
|
Instrumental |
प्रम्लानया
pramlānayā
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानाभिः
pramlānābhiḥ
|
Dativo |
प्रम्लानायै
pramlānāyai
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानाभ्यः
pramlānābhyaḥ
|
Ablativo |
प्रम्लानायाः
pramlānāyāḥ
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानाभ्यः
pramlānābhyaḥ
|
Genitivo |
प्रम्लानायाः
pramlānāyāḥ
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानानाम्
pramlānānām
|
Locativo |
प्रम्लानायाम्
pramlānāyām
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानासु
pramlānāsu
|