| Singular | Dual | Plural |
Nominativo |
प्रयागप्रकरणम्
prayāgaprakaraṇam
|
प्रयागप्रकरणे
prayāgaprakaraṇe
|
प्रयागप्रकरणानि
prayāgaprakaraṇāni
|
Vocativo |
प्रयागप्रकरण
prayāgaprakaraṇa
|
प्रयागप्रकरणे
prayāgaprakaraṇe
|
प्रयागप्रकरणानि
prayāgaprakaraṇāni
|
Acusativo |
प्रयागप्रकरणम्
prayāgaprakaraṇam
|
प्रयागप्रकरणे
prayāgaprakaraṇe
|
प्रयागप्रकरणानि
prayāgaprakaraṇāni
|
Instrumental |
प्रयागप्रकरणेन
prayāgaprakaraṇena
|
प्रयागप्रकरणाभ्याम्
prayāgaprakaraṇābhyām
|
प्रयागप्रकरणैः
prayāgaprakaraṇaiḥ
|
Dativo |
प्रयागप्रकरणाय
prayāgaprakaraṇāya
|
प्रयागप्रकरणाभ्याम्
prayāgaprakaraṇābhyām
|
प्रयागप्रकरणेभ्यः
prayāgaprakaraṇebhyaḥ
|
Ablativo |
प्रयागप्रकरणात्
prayāgaprakaraṇāt
|
प्रयागप्रकरणाभ्याम्
prayāgaprakaraṇābhyām
|
प्रयागप्रकरणेभ्यः
prayāgaprakaraṇebhyaḥ
|
Genitivo |
प्रयागप्रकरणस्य
prayāgaprakaraṇasya
|
प्रयागप्रकरणयोः
prayāgaprakaraṇayoḥ
|
प्रयागप्रकरणानाम्
prayāgaprakaraṇānām
|
Locativo |
प्रयागप्रकरणे
prayāgaprakaraṇe
|
प्रयागप्रकरणयोः
prayāgaprakaraṇayoḥ
|
प्रयागप्रकरणेषु
prayāgaprakaraṇeṣu
|