| Singular | Dual | Plural |
Nominativo |
प्रयागप्रघट्टकम्
prayāgapraghaṭṭakam
|
प्रयागप्रघट्टके
prayāgapraghaṭṭake
|
प्रयागप्रघट्टकानि
prayāgapraghaṭṭakāni
|
Vocativo |
प्रयागप्रघट्टक
prayāgapraghaṭṭaka
|
प्रयागप्रघट्टके
prayāgapraghaṭṭake
|
प्रयागप्रघट्टकानि
prayāgapraghaṭṭakāni
|
Acusativo |
प्रयागप्रघट्टकम्
prayāgapraghaṭṭakam
|
प्रयागप्रघट्टके
prayāgapraghaṭṭake
|
प्रयागप्रघट्टकानि
prayāgapraghaṭṭakāni
|
Instrumental |
प्रयागप्रघट्टकेन
prayāgapraghaṭṭakena
|
प्रयागप्रघट्टकाभ्याम्
prayāgapraghaṭṭakābhyām
|
प्रयागप्रघट्टकैः
prayāgapraghaṭṭakaiḥ
|
Dativo |
प्रयागप्रघट्टकाय
prayāgapraghaṭṭakāya
|
प्रयागप्रघट्टकाभ्याम्
prayāgapraghaṭṭakābhyām
|
प्रयागप्रघट्टकेभ्यः
prayāgapraghaṭṭakebhyaḥ
|
Ablativo |
प्रयागप्रघट्टकात्
prayāgapraghaṭṭakāt
|
प्रयागप्रघट्टकाभ्याम्
prayāgapraghaṭṭakābhyām
|
प्रयागप्रघट्टकेभ्यः
prayāgapraghaṭṭakebhyaḥ
|
Genitivo |
प्रयागप्रघट्टकस्य
prayāgapraghaṭṭakasya
|
प्रयागप्रघट्टकयोः
prayāgapraghaṭṭakayoḥ
|
प्रयागप्रघट्टकानाम्
prayāgapraghaṭṭakānām
|
Locativo |
प्रयागप्रघट्टके
prayāgapraghaṭṭake
|
प्रयागप्रघट्टकयोः
prayāgapraghaṭṭakayoḥ
|
प्रयागप्रघट्टकेषु
prayāgapraghaṭṭakeṣu
|