| Singular | Dual | Plural |
Nominativo |
प्रयत्नच्छित्
prayatnacchit
|
प्रयत्नच्छिदी
prayatnacchidī
|
प्रयत्नच्छिन्दि
prayatnacchindi
|
Vocativo |
प्रयत्नच्छित्
prayatnacchit
|
प्रयत्नच्छिदी
prayatnacchidī
|
प्रयत्नच्छिन्दि
prayatnacchindi
|
Acusativo |
प्रयत्नच्छित्
prayatnacchit
|
प्रयत्नच्छिदी
prayatnacchidī
|
प्रयत्नच्छिन्दि
prayatnacchindi
|
Instrumental |
प्रयत्नच्छिदा
prayatnacchidā
|
प्रयत्नच्छिद्भ्याम्
prayatnacchidbhyām
|
प्रयत्नच्छिद्भिः
prayatnacchidbhiḥ
|
Dativo |
प्रयत्नच्छिदे
prayatnacchide
|
प्रयत्नच्छिद्भ्याम्
prayatnacchidbhyām
|
प्रयत्नच्छिद्भ्यः
prayatnacchidbhyaḥ
|
Ablativo |
प्रयत्नच्छिदः
prayatnacchidaḥ
|
प्रयत्नच्छिद्भ्याम्
prayatnacchidbhyām
|
प्रयत्नच्छिद्भ्यः
prayatnacchidbhyaḥ
|
Genitivo |
प्रयत्नच्छिदः
prayatnacchidaḥ
|
प्रयत्नच्छिदोः
prayatnacchidoḥ
|
प्रयत्नच्छिदाम्
prayatnacchidām
|
Locativo |
प्रयत्नच्छिदि
prayatnacchidi
|
प्रयत्नच्छिदोः
prayatnacchidoḥ
|
प्रयत्नच्छित्सु
prayatnacchitsu
|