| Singular | Dual | Plural |
Nominativo |
प्रयत्नवान्
prayatnavān
|
प्रयत्नवन्तौ
prayatnavantau
|
प्रयत्नवन्तः
prayatnavantaḥ
|
Vocativo |
प्रयत्नवन्
prayatnavan
|
प्रयत्नवन्तौ
prayatnavantau
|
प्रयत्नवन्तः
prayatnavantaḥ
|
Acusativo |
प्रयत्नवन्तम्
prayatnavantam
|
प्रयत्नवन्तौ
prayatnavantau
|
प्रयत्नवतः
prayatnavataḥ
|
Instrumental |
प्रयत्नवता
prayatnavatā
|
प्रयत्नवद्भ्याम्
prayatnavadbhyām
|
प्रयत्नवद्भिः
prayatnavadbhiḥ
|
Dativo |
प्रयत्नवते
prayatnavate
|
प्रयत्नवद्भ्याम्
prayatnavadbhyām
|
प्रयत्नवद्भ्यः
prayatnavadbhyaḥ
|
Ablativo |
प्रयत्नवतः
prayatnavataḥ
|
प्रयत्नवद्भ्याम्
prayatnavadbhyām
|
प्रयत्नवद्भ्यः
prayatnavadbhyaḥ
|
Genitivo |
प्रयत्नवतः
prayatnavataḥ
|
प्रयत्नवतोः
prayatnavatoḥ
|
प्रयत्नवताम्
prayatnavatām
|
Locativo |
प्रयत्नवति
prayatnavati
|
प्रयत्नवतोः
prayatnavatoḥ
|
प्रयत्नवत्सु
prayatnavatsu
|