Singular | Dual | Plural | |
Nominativo |
अकपीवान्
akapīvān |
अकपीवन्तौ
akapīvantau |
अकपीवन्तः
akapīvantaḥ |
Vocativo |
अकपीवन्
akapīvan |
अकपीवन्तौ
akapīvantau |
अकपीवन्तः
akapīvantaḥ |
Acusativo |
अकपीवन्तम्
akapīvantam |
अकपीवन्तौ
akapīvantau |
अकपीवतः
akapīvataḥ |
Instrumental |
अकपीवता
akapīvatā |
अकपीवद्भ्याम्
akapīvadbhyām |
अकपीवद्भिः
akapīvadbhiḥ |
Dativo |
अकपीवते
akapīvate |
अकपीवद्भ्याम्
akapīvadbhyām |
अकपीवद्भ्यः
akapīvadbhyaḥ |
Ablativo |
अकपीवतः
akapīvataḥ |
अकपीवद्भ्याम्
akapīvadbhyām |
अकपीवद्भ्यः
akapīvadbhyaḥ |
Genitivo |
अकपीवतः
akapīvataḥ |
अकपीवतोः
akapīvatoḥ |
अकपीवताम्
akapīvatām |
Locativo |
अकपीवति
akapīvati |
अकपीवतोः
akapīvatoḥ |
अकपीवत्सु
akapīvatsu |