| Singular | Dual | Plural |
Nominativo |
प्रसुह्मः
prasuhmaḥ
|
प्रसुह्मौ
prasuhmau
|
प्रसुह्माः
prasuhmāḥ
|
Vocativo |
प्रसुह्म
prasuhma
|
प्रसुह्मौ
prasuhmau
|
प्रसुह्माः
prasuhmāḥ
|
Acusativo |
प्रसुह्मम्
prasuhmam
|
प्रसुह्मौ
prasuhmau
|
प्रसुह्मान्
prasuhmān
|
Instrumental |
प्रसुह्मेन
prasuhmena
|
प्रसुह्माभ्याम्
prasuhmābhyām
|
प्रसुह्मैः
prasuhmaiḥ
|
Dativo |
प्रसुह्माय
prasuhmāya
|
प्रसुह्माभ्याम्
prasuhmābhyām
|
प्रसुह्मेभ्यः
prasuhmebhyaḥ
|
Ablativo |
प्रसुह्मात्
prasuhmāt
|
प्रसुह्माभ्याम्
prasuhmābhyām
|
प्रसुह्मेभ्यः
prasuhmebhyaḥ
|
Genitivo |
प्रसुह्मस्य
prasuhmasya
|
प्रसुह्मयोः
prasuhmayoḥ
|
प्रसुह्मानाम्
prasuhmānām
|
Locativo |
प्रसुह्मे
prasuhme
|
प्रसुह्मयोः
prasuhmayoḥ
|
प्रसुह्मेषु
prasuhmeṣu
|