| Singular | Dual | Plural |
Nominativo |
प्रसवसमयः
prasavasamayaḥ
|
प्रसवसमयौ
prasavasamayau
|
प्रसवसमयाः
prasavasamayāḥ
|
Vocativo |
प्रसवसमय
prasavasamaya
|
प्रसवसमयौ
prasavasamayau
|
प्रसवसमयाः
prasavasamayāḥ
|
Acusativo |
प्रसवसमयम्
prasavasamayam
|
प्रसवसमयौ
prasavasamayau
|
प्रसवसमयान्
prasavasamayān
|
Instrumental |
प्रसवसमयेन
prasavasamayena
|
प्रसवसमयाभ्याम्
prasavasamayābhyām
|
प्रसवसमयैः
prasavasamayaiḥ
|
Dativo |
प्रसवसमयाय
prasavasamayāya
|
प्रसवसमयाभ्याम्
prasavasamayābhyām
|
प्रसवसमयेभ्यः
prasavasamayebhyaḥ
|
Ablativo |
प्रसवसमयात्
prasavasamayāt
|
प्रसवसमयाभ्याम्
prasavasamayābhyām
|
प्रसवसमयेभ्यः
prasavasamayebhyaḥ
|
Genitivo |
प्रसवसमयस्य
prasavasamayasya
|
प्रसवसमययोः
prasavasamayayoḥ
|
प्रसवसमयानाम्
prasavasamayānām
|
Locativo |
प्रसवसमये
prasavasamaye
|
प्रसवसमययोः
prasavasamayayoḥ
|
प्रसवसमयेषु
prasavasamayeṣu
|