| Singular | Dual | Plural |
Nominativo |
प्रसवोत्थानम्
prasavotthānam
|
प्रसवोत्थाने
prasavotthāne
|
प्रसवोत्थानानि
prasavotthānāni
|
Vocativo |
प्रसवोत्थान
prasavotthāna
|
प्रसवोत्थाने
prasavotthāne
|
प्रसवोत्थानानि
prasavotthānāni
|
Acusativo |
प्रसवोत्थानम्
prasavotthānam
|
प्रसवोत्थाने
prasavotthāne
|
प्रसवोत्थानानि
prasavotthānāni
|
Instrumental |
प्रसवोत्थानेन
prasavotthānena
|
प्रसवोत्थानाभ्याम्
prasavotthānābhyām
|
प्रसवोत्थानैः
prasavotthānaiḥ
|
Dativo |
प्रसवोत्थानाय
prasavotthānāya
|
प्रसवोत्थानाभ्याम्
prasavotthānābhyām
|
प्रसवोत्थानेभ्यः
prasavotthānebhyaḥ
|
Ablativo |
प्रसवोत्थानात्
prasavotthānāt
|
प्रसवोत्थानाभ्याम्
prasavotthānābhyām
|
प्रसवोत्थानेभ्यः
prasavotthānebhyaḥ
|
Genitivo |
प्रसवोत्थानस्य
prasavotthānasya
|
प्रसवोत्थानयोः
prasavotthānayoḥ
|
प्रसवोत्थानानाम्
prasavotthānānām
|
Locativo |
प्रसवोत्थाने
prasavotthāne
|
प्रसवोत्थानयोः
prasavotthānayoḥ
|
प्रसवोत्थानेषु
prasavotthāneṣu
|