| Singular | Dual | Plural |
Nominativo |
प्रसवोन्मुखी
prasavonmukhī
|
प्रसवोन्मुख्यौ
prasavonmukhyau
|
प्रसवोन्मुख्यः
prasavonmukhyaḥ
|
Vocativo |
प्रसवोन्मुखि
prasavonmukhi
|
प्रसवोन्मुख्यौ
prasavonmukhyau
|
प्रसवोन्मुख्यः
prasavonmukhyaḥ
|
Acusativo |
प्रसवोन्मुखीम्
prasavonmukhīm
|
प्रसवोन्मुख्यौ
prasavonmukhyau
|
प्रसवोन्मुखीः
prasavonmukhīḥ
|
Instrumental |
प्रसवोन्मुख्या
prasavonmukhyā
|
प्रसवोन्मुखीभ्याम्
prasavonmukhībhyām
|
प्रसवोन्मुखीभिः
prasavonmukhībhiḥ
|
Dativo |
प्रसवोन्मुख्यै
prasavonmukhyai
|
प्रसवोन्मुखीभ्याम्
prasavonmukhībhyām
|
प्रसवोन्मुखीभ्यः
prasavonmukhībhyaḥ
|
Ablativo |
प्रसवोन्मुख्याः
prasavonmukhyāḥ
|
प्रसवोन्मुखीभ्याम्
prasavonmukhībhyām
|
प्रसवोन्मुखीभ्यः
prasavonmukhībhyaḥ
|
Genitivo |
प्रसवोन्मुख्याः
prasavonmukhyāḥ
|
प्रसवोन्मुख्योः
prasavonmukhyoḥ
|
प्रसवोन्मुखीनाम्
prasavonmukhīnām
|
Locativo |
प्रसवोन्मुख्याम्
prasavonmukhyām
|
प्रसवोन्मुख्योः
prasavonmukhyoḥ
|
प्रसवोन्मुखीषु
prasavonmukhīṣu
|