| Singular | Dual | Plural |
Nominativo |
प्रसवकः
prasavakaḥ
|
प्रसवकौ
prasavakau
|
प्रसवकाः
prasavakāḥ
|
Vocativo |
प्रसवक
prasavaka
|
प्रसवकौ
prasavakau
|
प्रसवकाः
prasavakāḥ
|
Acusativo |
प्रसवकम्
prasavakam
|
प्रसवकौ
prasavakau
|
प्रसवकान्
prasavakān
|
Instrumental |
प्रसवकेन
prasavakena
|
प्रसवकाभ्याम्
prasavakābhyām
|
प्रसवकैः
prasavakaiḥ
|
Dativo |
प्रसवकाय
prasavakāya
|
प्रसवकाभ्याम्
prasavakābhyām
|
प्रसवकेभ्यः
prasavakebhyaḥ
|
Ablativo |
प्रसवकात्
prasavakāt
|
प्रसवकाभ्याम्
prasavakābhyām
|
प्रसवकेभ्यः
prasavakebhyaḥ
|
Genitivo |
प्रसवकस्य
prasavakasya
|
प्रसवकयोः
prasavakayoḥ
|
प्रसवकानाम्
prasavakānām
|
Locativo |
प्रसवके
prasavake
|
प्रसवकयोः
prasavakayoḥ
|
प्रसवकेषु
prasavakeṣu
|