| Singular | Dual | Plural |
Nominativo |
प्रसूमयः
prasūmayaḥ
|
प्रसूमयौ
prasūmayau
|
प्रसूमयाः
prasūmayāḥ
|
Vocativo |
प्रसूमय
prasūmaya
|
प्रसूमयौ
prasūmayau
|
प्रसूमयाः
prasūmayāḥ
|
Acusativo |
प्रसूमयम्
prasūmayam
|
प्रसूमयौ
prasūmayau
|
प्रसूमयान्
prasūmayān
|
Instrumental |
प्रसूमयेन
prasūmayena
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयैः
prasūmayaiḥ
|
Dativo |
प्रसूमयाय
prasūmayāya
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयेभ्यः
prasūmayebhyaḥ
|
Ablativo |
प्रसूमयात्
prasūmayāt
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयेभ्यः
prasūmayebhyaḥ
|
Genitivo |
प्रसूमयस्य
prasūmayasya
|
प्रसूमययोः
prasūmayayoḥ
|
प्रसूमयानाम्
prasūmayānām
|
Locativo |
प्रसूमये
prasūmaye
|
प्रसूमययोः
prasūmayayoḥ
|
प्रसूमयेषु
prasūmayeṣu
|