| Singular | Dual | Plural |
Nominativo |
प्रसूतिवायुः
prasūtivāyuḥ
|
प्रसूतिवायू
prasūtivāyū
|
प्रसूतिवायवः
prasūtivāyavaḥ
|
Vocativo |
प्रसूतिवायो
prasūtivāyo
|
प्रसूतिवायू
prasūtivāyū
|
प्रसूतिवायवः
prasūtivāyavaḥ
|
Acusativo |
प्रसूतिवायुम्
prasūtivāyum
|
प्रसूतिवायू
prasūtivāyū
|
प्रसूतिवायून्
prasūtivāyūn
|
Instrumental |
प्रसूतिवायुना
prasūtivāyunā
|
प्रसूतिवायुभ्याम्
prasūtivāyubhyām
|
प्रसूतिवायुभिः
prasūtivāyubhiḥ
|
Dativo |
प्रसूतिवायवे
prasūtivāyave
|
प्रसूतिवायुभ्याम्
prasūtivāyubhyām
|
प्रसूतिवायुभ्यः
prasūtivāyubhyaḥ
|
Ablativo |
प्रसूतिवायोः
prasūtivāyoḥ
|
प्रसूतिवायुभ्याम्
prasūtivāyubhyām
|
प्रसूतिवायुभ्यः
prasūtivāyubhyaḥ
|
Genitivo |
प्रसूतिवायोः
prasūtivāyoḥ
|
प्रसूतिवाय्वोः
prasūtivāyvoḥ
|
प्रसूतिवायूनाम्
prasūtivāyūnām
|
Locativo |
प्रसूतिवायौ
prasūtivāyau
|
प्रसूतिवाय्वोः
prasūtivāyvoḥ
|
प्रसूतिवायुषु
prasūtivāyuṣu
|