Singular | Dual | Plural | |
Nominativo |
प्रसूनः
prasūnaḥ |
प्रसूनौ
prasūnau |
प्रसूनाः
prasūnāḥ |
Vocativo |
प्रसून
prasūna |
प्रसूनौ
prasūnau |
प्रसूनाः
prasūnāḥ |
Acusativo |
प्रसूनम्
prasūnam |
प्रसूनौ
prasūnau |
प्रसूनान्
prasūnān |
Instrumental |
प्रसूनेन
prasūnena |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनैः
prasūnaiḥ |
Dativo |
प्रसूनाय
prasūnāya |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनेभ्यः
prasūnebhyaḥ |
Ablativo |
प्रसूनात्
prasūnāt |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनेभ्यः
prasūnebhyaḥ |
Genitivo |
प्रसूनस्य
prasūnasya |
प्रसूनयोः
prasūnayoḥ |
प्रसूनानाम्
prasūnānām |
Locativo |
प्रसूने
prasūne |
प्रसूनयोः
prasūnayoḥ |
प्रसूनेषु
prasūneṣu |