| Singular | Dual | Plural |
Nominativo |
प्रसारणम्
prasāraṇam
|
प्रसारणे
prasāraṇe
|
प्रसारणानि
prasāraṇāni
|
Vocativo |
प्रसारण
prasāraṇa
|
प्रसारणे
prasāraṇe
|
प्रसारणानि
prasāraṇāni
|
Acusativo |
प्रसारणम्
prasāraṇam
|
प्रसारणे
prasāraṇe
|
प्रसारणानि
prasāraṇāni
|
Instrumental |
प्रसारणेन
prasāraṇena
|
प्रसारणाभ्याम्
prasāraṇābhyām
|
प्रसारणैः
prasāraṇaiḥ
|
Dativo |
प्रसारणाय
prasāraṇāya
|
प्रसारणाभ्याम्
prasāraṇābhyām
|
प्रसारणेभ्यः
prasāraṇebhyaḥ
|
Ablativo |
प्रसारणात्
prasāraṇāt
|
प्रसारणाभ्याम्
prasāraṇābhyām
|
प्रसारणेभ्यः
prasāraṇebhyaḥ
|
Genitivo |
प्रसारणस्य
prasāraṇasya
|
प्रसारणयोः
prasāraṇayoḥ
|
प्रसारणानाम्
prasāraṇānām
|
Locativo |
प्रसारणे
prasāraṇe
|
प्रसारणयोः
prasāraṇayoḥ
|
प्रसारणेषु
prasāraṇeṣu
|