| Singular | Dual | Plural |
Nominativo |
प्रसारिता
prasāritā
|
प्रसारिते
prasārite
|
प्रसारिताः
prasāritāḥ
|
Vocativo |
प्रसारिते
prasārite
|
प्रसारिते
prasārite
|
प्रसारिताः
prasāritāḥ
|
Acusativo |
प्रसारिताम्
prasāritām
|
प्रसारिते
prasārite
|
प्रसारिताः
prasāritāḥ
|
Instrumental |
प्रसारितया
prasāritayā
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारिताभिः
prasāritābhiḥ
|
Dativo |
प्रसारितायै
prasāritāyai
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारिताभ्यः
prasāritābhyaḥ
|
Ablativo |
प्रसारितायाः
prasāritāyāḥ
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारिताभ्यः
prasāritābhyaḥ
|
Genitivo |
प्रसारितायाः
prasāritāyāḥ
|
प्रसारितयोः
prasāritayoḥ
|
प्रसारितानाम्
prasāritānām
|
Locativo |
प्रसारितायाम्
prasāritāyām
|
प्रसारितयोः
prasāritayoḥ
|
प्रसारितासु
prasāritāsu
|