Singular | Dual | Plural | |
Nominativo |
प्रसारि
prasāri |
प्रसारिणी
prasāriṇī |
प्रसारीणि
prasārīṇi |
Vocativo |
प्रसारि
prasāri प्रसारिन् prasārin |
प्रसारिणी
prasāriṇī |
प्रसारीणि
prasārīṇi |
Acusativo |
प्रसारि
prasāri |
प्रसारिणी
prasāriṇī |
प्रसारीणि
prasārīṇi |
Instrumental |
प्रसारिणा
prasāriṇā |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभिः
prasāribhiḥ |
Dativo |
प्रसारिणे
prasāriṇe |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभ्यः
prasāribhyaḥ |
Ablativo |
प्रसारिणः
prasāriṇaḥ |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभ्यः
prasāribhyaḥ |
Genitivo |
प्रसारिणः
prasāriṇaḥ |
प्रसारिणोः
prasāriṇoḥ |
प्रसारिणम्
prasāriṇam |
Locativo |
प्रसारिणि
prasāriṇi |
प्रसारिणोः
prasāriṇoḥ |
प्रसारिषु
prasāriṣu |