| Singular | Dual | Plural |
Nominativo |
प्रसृत्वरः
prasṛtvaraḥ
|
प्रसृत्वरौ
prasṛtvarau
|
प्रसृत्वराः
prasṛtvarāḥ
|
Vocativo |
प्रसृत्वर
prasṛtvara
|
प्रसृत्वरौ
prasṛtvarau
|
प्रसृत्वराः
prasṛtvarāḥ
|
Acusativo |
प्रसृत्वरम्
prasṛtvaram
|
प्रसृत्वरौ
prasṛtvarau
|
प्रसृत्वरान्
prasṛtvarān
|
Instrumental |
प्रसृत्वरेण
prasṛtvareṇa
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वरैः
prasṛtvaraiḥ
|
Dativo |
प्रसृत्वराय
prasṛtvarāya
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वरेभ्यः
prasṛtvarebhyaḥ
|
Ablativo |
प्रसृत्वरात्
prasṛtvarāt
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वरेभ्यः
prasṛtvarebhyaḥ
|
Genitivo |
प्रसृत्वरस्य
prasṛtvarasya
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वराणाम्
prasṛtvarāṇām
|
Locativo |
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वरेषु
prasṛtvareṣu
|