| Singular | Dual | Plural |
Nominativo |
प्रसृष्टम्
prasṛṣṭam
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टानि
prasṛṣṭāni
|
Vocativo |
प्रसृष्ट
prasṛṣṭa
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टानि
prasṛṣṭāni
|
Acusativo |
प्रसृष्टम्
prasṛṣṭam
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टानि
prasṛṣṭāni
|
Instrumental |
प्रसृष्टेन
prasṛṣṭena
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टैः
prasṛṣṭaiḥ
|
Dativo |
प्रसृष्टाय
prasṛṣṭāya
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टेभ्यः
prasṛṣṭebhyaḥ
|
Ablativo |
प्रसृष्टात्
prasṛṣṭāt
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टेभ्यः
prasṛṣṭebhyaḥ
|
Genitivo |
प्रसृष्टस्य
prasṛṣṭasya
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टानाम्
prasṛṣṭānām
|
Locativo |
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टेषु
prasṛṣṭeṣu
|