| Singular | Dual | Plural |
Nominativo |
अप्रवीणम्
apravīṇam
|
अप्रवीणे
apravīṇe
|
अप्रवीणानि
apravīṇāni
|
Vocativo |
अप्रवीण
apravīṇa
|
अप्रवीणे
apravīṇe
|
अप्रवीणानि
apravīṇāni
|
Acusativo |
अप्रवीणम्
apravīṇam
|
अप्रवीणे
apravīṇe
|
अप्रवीणानि
apravīṇāni
|
Instrumental |
अप्रवीणेन
apravīṇena
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणैः
apravīṇaiḥ
|
Dativo |
अप्रवीणाय
apravīṇāya
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणेभ्यः
apravīṇebhyaḥ
|
Ablativo |
अप्रवीणात्
apravīṇāt
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणेभ्यः
apravīṇebhyaḥ
|
Genitivo |
अप्रवीणस्य
apravīṇasya
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणानाम्
apravīṇānām
|
Locativo |
अप्रवीणे
apravīṇe
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणेषु
apravīṇeṣu
|