| Singular | Dual | Plural |
Nominativo |
अग्निवर्धका
agnivardhakā
|
अग्निवर्धके
agnivardhake
|
अग्निवर्धकाः
agnivardhakāḥ
|
Vocativo |
अग्निवर्धके
agnivardhake
|
अग्निवर्धके
agnivardhake
|
अग्निवर्धकाः
agnivardhakāḥ
|
Acusativo |
अग्निवर्धकाम्
agnivardhakām
|
अग्निवर्धके
agnivardhake
|
अग्निवर्धकाः
agnivardhakāḥ
|
Instrumental |
अग्निवर्धकया
agnivardhakayā
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकाभिः
agnivardhakābhiḥ
|
Dativo |
अग्निवर्धकायै
agnivardhakāyai
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकाभ्यः
agnivardhakābhyaḥ
|
Ablativo |
अग्निवर्धकायाः
agnivardhakāyāḥ
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकाभ्यः
agnivardhakābhyaḥ
|
Genitivo |
अग्निवर्धकायाः
agnivardhakāyāḥ
|
अग्निवर्धकयोः
agnivardhakayoḥ
|
अग्निवर्धकानाम्
agnivardhakānām
|
Locativo |
अग्निवर्धकायाम्
agnivardhakāyām
|
अग्निवर्धकयोः
agnivardhakayoḥ
|
अग्निवर्धकासु
agnivardhakāsu
|