| Singular | Dual | Plural |
Nominativo |
अप्रशस्तम्
apraśastam
|
अप्रशस्ते
apraśaste
|
अप्रशस्तानि
apraśastāni
|
Vocativo |
अप्रशस्त
apraśasta
|
अप्रशस्ते
apraśaste
|
अप्रशस्तानि
apraśastāni
|
Acusativo |
अप्रशस्तम्
apraśastam
|
अप्रशस्ते
apraśaste
|
अप्रशस्तानि
apraśastāni
|
Instrumental |
अप्रशस्तेन
apraśastena
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तैः
apraśastaiḥ
|
Dativo |
अप्रशस्ताय
apraśastāya
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तेभ्यः
apraśastebhyaḥ
|
Ablativo |
अप्रशस्तात्
apraśastāt
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तेभ्यः
apraśastebhyaḥ
|
Genitivo |
अप्रशस्तस्य
apraśastasya
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तानाम्
apraśastānām
|
Locativo |
अप्रशस्ते
apraśaste
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तेषु
apraśasteṣu
|