| Singular | Dual | Plural |
Nominativo |
अप्रसन्नः
aprasannaḥ
|
अप्रसन्नौ
aprasannau
|
अप्रसन्नाः
aprasannāḥ
|
Vocativo |
अप्रसन्न
aprasanna
|
अप्रसन्नौ
aprasannau
|
अप्रसन्नाः
aprasannāḥ
|
Acusativo |
अप्रसन्नम्
aprasannam
|
अप्रसन्नौ
aprasannau
|
अप्रसन्नान्
aprasannān
|
Instrumental |
अप्रसन्नेन
aprasannena
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नैः
aprasannaiḥ
|
Dativo |
अप्रसन्नाय
aprasannāya
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नेभ्यः
aprasannebhyaḥ
|
Ablativo |
अप्रसन्नात्
aprasannāt
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नेभ्यः
aprasannebhyaḥ
|
Genitivo |
अप्रसन्नस्य
aprasannasya
|
अप्रसन्नयोः
aprasannayoḥ
|
अप्रसन्नानाम्
aprasannānām
|
Locativo |
अप्रसन्ने
aprasanne
|
अप्रसन्नयोः
aprasannayoḥ
|
अप्रसन्नेषु
aprasanneṣu
|